Declension table of ?prahṛṣṭamukhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahṛṣṭamukhā | prahṛṣṭamukhe | prahṛṣṭamukhāḥ |
Vocative | prahṛṣṭamukhe | prahṛṣṭamukhe | prahṛṣṭamukhāḥ |
Accusative | prahṛṣṭamukhām | prahṛṣṭamukhe | prahṛṣṭamukhāḥ |
Instrumental | prahṛṣṭamukhayā | prahṛṣṭamukhābhyām | prahṛṣṭamukhābhiḥ |
Dative | prahṛṣṭamukhāyai | prahṛṣṭamukhābhyām | prahṛṣṭamukhābhyaḥ |
Ablative | prahṛṣṭamukhāyāḥ | prahṛṣṭamukhābhyām | prahṛṣṭamukhābhyaḥ |
Genitive | prahṛṣṭamukhāyāḥ | prahṛṣṭamukhayoḥ | prahṛṣṭamukhānām |
Locative | prahṛṣṭamukhāyām | prahṛṣṭamukhayoḥ | prahṛṣṭamukhāsu |