Declension table of ?praglāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praglā | pragle | praglāḥ |
Vocative | pragle | pragle | praglāḥ |
Accusative | praglām | pragle | praglāḥ |
Instrumental | praglayā | praglābhyām | praglābhiḥ |
Dative | praglāyai | praglābhyām | praglābhyaḥ |
Ablative | praglāyāḥ | praglābhyām | praglābhyaḥ |
Genitive | praglāyāḥ | praglayoḥ | praglānām |
Locative | praglāyām | praglayoḥ | praglāsu |