Declension table of ?pragāmiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pragāmiṇī | pragāmiṇyau | pragāmiṇyaḥ |
Vocative | pragāmiṇi | pragāmiṇyau | pragāmiṇyaḥ |
Accusative | pragāmiṇīm | pragāmiṇyau | pragāmiṇīḥ |
Instrumental | pragāmiṇyā | pragāmiṇībhyām | pragāmiṇībhiḥ |
Dative | pragāmiṇyai | pragāmiṇībhyām | pragāmiṇībhyaḥ |
Ablative | pragāmiṇyāḥ | pragāmiṇībhyām | pragāmiṇībhyaḥ |
Genitive | pragāmiṇyāḥ | pragāmiṇyoḥ | pragāmiṇīnām |
Locative | pragāmiṇyām | pragāmiṇyoḥ | pragāmiṇīṣu |