Declension table of ?pradveṣṭrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradveṣṭrī | pradveṣṭryau | pradveṣṭryaḥ |
Vocative | pradveṣṭri | pradveṣṭryau | pradveṣṭryaḥ |
Accusative | pradveṣṭrīm | pradveṣṭryau | pradveṣṭrīḥ |
Instrumental | pradveṣṭryā | pradveṣṭrībhyām | pradveṣṭrībhiḥ |
Dative | pradveṣṭryai | pradveṣṭrībhyām | pradveṣṭrībhyaḥ |
Ablative | pradveṣṭryāḥ | pradveṣṭrībhyām | pradveṣṭrībhyaḥ |
Genitive | pradveṣṭryāḥ | pradveṣṭryoḥ | pradveṣṭrīṇām |
Locative | pradveṣṭryām | pradveṣṭryoḥ | pradveṣṭrīṣu |