Declension table of ?pradhvaṃsanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradhvaṃsanā | pradhvaṃsane | pradhvaṃsanāḥ |
Vocative | pradhvaṃsane | pradhvaṃsane | pradhvaṃsanāḥ |
Accusative | pradhvaṃsanām | pradhvaṃsane | pradhvaṃsanāḥ |
Instrumental | pradhvaṃsanayā | pradhvaṃsanābhyām | pradhvaṃsanābhiḥ |
Dative | pradhvaṃsanāyai | pradhvaṃsanābhyām | pradhvaṃsanābhyaḥ |
Ablative | pradhvaṃsanāyāḥ | pradhvaṃsanābhyām | pradhvaṃsanābhyaḥ |
Genitive | pradhvaṃsanāyāḥ | pradhvaṃsanayoḥ | pradhvaṃsanānām |
Locative | pradhvaṃsanāyām | pradhvaṃsanayoḥ | pradhvaṃsanāsu |