Declension table of ?pradhvaṃsanā

Deva

FeminineSingularDualPlural
Nominativepradhvaṃsanā pradhvaṃsane pradhvaṃsanāḥ
Vocativepradhvaṃsane pradhvaṃsane pradhvaṃsanāḥ
Accusativepradhvaṃsanām pradhvaṃsane pradhvaṃsanāḥ
Instrumentalpradhvaṃsanayā pradhvaṃsanābhyām pradhvaṃsanābhiḥ
Dativepradhvaṃsanāyai pradhvaṃsanābhyām pradhvaṃsanābhyaḥ
Ablativepradhvaṃsanāyāḥ pradhvaṃsanābhyām pradhvaṃsanābhyaḥ
Genitivepradhvaṃsanāyāḥ pradhvaṃsanayoḥ pradhvaṃsanānām
Locativepradhvaṃsanāyām pradhvaṃsanayoḥ pradhvaṃsanāsu

Adverb -pradhvaṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria