Declension table of ?pradaṇḍavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradaṇḍavatā | pradaṇḍavate | pradaṇḍavatāḥ |
Vocative | pradaṇḍavate | pradaṇḍavate | pradaṇḍavatāḥ |
Accusative | pradaṇḍavatām | pradaṇḍavate | pradaṇḍavatāḥ |
Instrumental | pradaṇḍavatayā | pradaṇḍavatābhyām | pradaṇḍavatābhiḥ |
Dative | pradaṇḍavatāyai | pradaṇḍavatābhyām | pradaṇḍavatābhyaḥ |
Ablative | pradaṇḍavatāyāḥ | pradaṇḍavatābhyām | pradaṇḍavatābhyaḥ |
Genitive | pradaṇḍavatāyāḥ | pradaṇḍavatayoḥ | pradaṇḍavatānām |
Locative | pradaṇḍavatāyām | pradaṇḍavatayoḥ | pradaṇḍavatāsu |