Declension table of ?prāśnikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāśnikī | prāśnikyau | prāśnikyaḥ |
Vocative | prāśniki | prāśnikyau | prāśnikyaḥ |
Accusative | prāśnikīm | prāśnikyau | prāśnikīḥ |
Instrumental | prāśnikyā | prāśnikībhyām | prāśnikībhiḥ |
Dative | prāśnikyai | prāśnikībhyām | prāśnikībhyaḥ |
Ablative | prāśnikyāḥ | prāśnikībhyām | prāśnikībhyaḥ |
Genitive | prāśnikyāḥ | prāśnikyoḥ | prāśnikīnām |
Locative | prāśnikyām | prāśnikyoḥ | prāśnikīṣu |