Declension table of ?prāsādārohaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāsādārohaṇīyā | prāsādārohaṇīye | prāsādārohaṇīyāḥ |
Vocative | prāsādārohaṇīye | prāsādārohaṇīye | prāsādārohaṇīyāḥ |
Accusative | prāsādārohaṇīyām | prāsādārohaṇīye | prāsādārohaṇīyāḥ |
Instrumental | prāsādārohaṇīyayā | prāsādārohaṇīyābhyām | prāsādārohaṇīyābhiḥ |
Dative | prāsādārohaṇīyāyai | prāsādārohaṇīyābhyām | prāsādārohaṇīyābhyaḥ |
Ablative | prāsādārohaṇīyāyāḥ | prāsādārohaṇīyābhyām | prāsādārohaṇīyābhyaḥ |
Genitive | prāsādārohaṇīyāyāḥ | prāsādārohaṇīyayoḥ | prāsādārohaṇīyānām |
Locative | prāsādārohaṇīyāyām | prāsādārohaṇīyayoḥ | prāsādārohaṇīyāsu |