Declension table of ?prāptakāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāptakāriṇī | prāptakāriṇyau | prāptakāriṇyaḥ |
Vocative | prāptakāriṇi | prāptakāriṇyau | prāptakāriṇyaḥ |
Accusative | prāptakāriṇīm | prāptakāriṇyau | prāptakāriṇīḥ |
Instrumental | prāptakāriṇyā | prāptakāriṇībhyām | prāptakāriṇībhiḥ |
Dative | prāptakāriṇyai | prāptakāriṇībhyām | prāptakāriṇībhyaḥ |
Ablative | prāptakāriṇyāḥ | prāptakāriṇībhyām | prāptakāriṇībhyaḥ |
Genitive | prāptakāriṇyāḥ | prāptakāriṇyoḥ | prāptakāriṇīnām |
Locative | prāptakāriṇyām | prāptakāriṇyoḥ | prāptakāriṇīṣu |