Declension table of ?prāktūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāktūlā | prāktūle | prāktūlāḥ |
Vocative | prāktūle | prāktūle | prāktūlāḥ |
Accusative | prāktūlām | prāktūle | prāktūlāḥ |
Instrumental | prāktūlayā | prāktūlābhyām | prāktūlābhiḥ |
Dative | prāktūlāyai | prāktūlābhyām | prāktūlābhyaḥ |
Ablative | prāktūlāyāḥ | prāktūlābhyām | prāktūlābhyaḥ |
Genitive | prāktūlāyāḥ | prāktūlayoḥ | prāktūlānām |
Locative | prāktūlāyām | prāktūlayoḥ | prāktūlāsu |