Declension table of ?prākṛtasubhāṣitāvalīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prākṛtasubhāṣitāvalī | prākṛtasubhāṣitāvalyau | prākṛtasubhāṣitāvalyaḥ |
Vocative | prākṛtasubhāṣitāvali | prākṛtasubhāṣitāvalyau | prākṛtasubhāṣitāvalyaḥ |
Accusative | prākṛtasubhāṣitāvalīm | prākṛtasubhāṣitāvalyau | prākṛtasubhāṣitāvalīḥ |
Instrumental | prākṛtasubhāṣitāvalyā | prākṛtasubhāṣitāvalībhyām | prākṛtasubhāṣitāvalībhiḥ |
Dative | prākṛtasubhāṣitāvalyai | prākṛtasubhāṣitāvalībhyām | prākṛtasubhāṣitāvalībhyaḥ |
Ablative | prākṛtasubhāṣitāvalyāḥ | prākṛtasubhāṣitāvalībhyām | prākṛtasubhāṣitāvalībhyaḥ |
Genitive | prākṛtasubhāṣitāvalyāḥ | prākṛtasubhāṣitāvalyoḥ | prākṛtasubhāṣitāvalīnām |
Locative | prākṛtasubhāṣitāvalyām | prākṛtasubhāṣitāvalyoḥ | prākṛtasubhāṣitāvalīṣu |