Declension table of ?prākṛtasubhāṣitāvalī

Deva

FeminineSingularDualPlural
Nominativeprākṛtasubhāṣitāvalī prākṛtasubhāṣitāvalyau prākṛtasubhāṣitāvalyaḥ
Vocativeprākṛtasubhāṣitāvali prākṛtasubhāṣitāvalyau prākṛtasubhāṣitāvalyaḥ
Accusativeprākṛtasubhāṣitāvalīm prākṛtasubhāṣitāvalyau prākṛtasubhāṣitāvalīḥ
Instrumentalprākṛtasubhāṣitāvalyā prākṛtasubhāṣitāvalībhyām prākṛtasubhāṣitāvalībhiḥ
Dativeprākṛtasubhāṣitāvalyai prākṛtasubhāṣitāvalībhyām prākṛtasubhāṣitāvalībhyaḥ
Ablativeprākṛtasubhāṣitāvalyāḥ prākṛtasubhāṣitāvalībhyām prākṛtasubhāṣitāvalībhyaḥ
Genitiveprākṛtasubhāṣitāvalyāḥ prākṛtasubhāṣitāvalyoḥ prākṛtasubhāṣitāvalīnām
Locativeprākṛtasubhāṣitāvalyām prākṛtasubhāṣitāvalyoḥ prākṛtasubhāṣitāvalīṣu

Compound prākṛtasubhāṣitāvali - prākṛtasubhāṣitāvalī -

Adverb -prākṛtasubhāṣitāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria