Declension table of ?prāgdaṇḍā

Deva

FeminineSingularDualPlural
Nominativeprāgdaṇḍā prāgdaṇḍe prāgdaṇḍāḥ
Vocativeprāgdaṇḍe prāgdaṇḍe prāgdaṇḍāḥ
Accusativeprāgdaṇḍām prāgdaṇḍe prāgdaṇḍāḥ
Instrumentalprāgdaṇḍayā prāgdaṇḍābhyām prāgdaṇḍābhiḥ
Dativeprāgdaṇḍāyai prāgdaṇḍābhyām prāgdaṇḍābhyaḥ
Ablativeprāgdaṇḍāyāḥ prāgdaṇḍābhyām prāgdaṇḍābhyaḥ
Genitiveprāgdaṇḍāyāḥ prāgdaṇḍayoḥ prāgdaṇḍānām
Locativeprāgdaṇḍāyām prāgdaṇḍayoḥ prāgdaṇḍāsu

Adverb -prāgdaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria