Declension table of ?prāgdaṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāgdaṇḍā | prāgdaṇḍe | prāgdaṇḍāḥ |
Vocative | prāgdaṇḍe | prāgdaṇḍe | prāgdaṇḍāḥ |
Accusative | prāgdaṇḍām | prāgdaṇḍe | prāgdaṇḍāḥ |
Instrumental | prāgdaṇḍayā | prāgdaṇḍābhyām | prāgdaṇḍābhiḥ |
Dative | prāgdaṇḍāyai | prāgdaṇḍābhyām | prāgdaṇḍābhyaḥ |
Ablative | prāgdaṇḍāyāḥ | prāgdaṇḍābhyām | prāgdaṇḍābhyaḥ |
Genitive | prāgdaṇḍāyāḥ | prāgdaṇḍayoḥ | prāgdaṇḍānām |
Locative | prāgdaṇḍāyām | prāgdaṇḍayoḥ | prāgdaṇḍāsu |