Declension table of ?prāgahīyā

Deva

FeminineSingularDualPlural
Nominativeprāgahīyā prāgahīye prāgahīyāḥ
Vocativeprāgahīye prāgahīye prāgahīyāḥ
Accusativeprāgahīyām prāgahīye prāgahīyāḥ
Instrumentalprāgahīyayā prāgahīyābhyām prāgahīyābhiḥ
Dativeprāgahīyāyai prāgahīyābhyām prāgahīyābhyaḥ
Ablativeprāgahīyāyāḥ prāgahīyābhyām prāgahīyābhyaḥ
Genitiveprāgahīyāyāḥ prāgahīyayoḥ prāgahīyāṇām
Locativeprāgahīyāyām prāgahīyayoḥ prāgahīyāsu

Adverb -prāgahīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria