Declension table of ?prādoṣikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prādoṣikā | prādoṣike | prādoṣikāḥ |
Vocative | prādoṣike | prādoṣike | prādoṣikāḥ |
Accusative | prādoṣikām | prādoṣike | prādoṣikāḥ |
Instrumental | prādoṣikayā | prādoṣikābhyām | prādoṣikābhiḥ |
Dative | prādoṣikāyai | prādoṣikābhyām | prādoṣikābhyaḥ |
Ablative | prādoṣikāyāḥ | prādoṣikābhyām | prādoṣikābhyaḥ |
Genitive | prādoṣikāyāḥ | prādoṣikayoḥ | prādoṣikāṇām |
Locative | prādoṣikāyām | prādoṣikayoḥ | prādoṣikāsu |