Declension table of ?prāṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṣṭā | prāṣṭe | prāṣṭāḥ |
Vocative | prāṣṭe | prāṣṭe | prāṣṭāḥ |
Accusative | prāṣṭām | prāṣṭe | prāṣṭāḥ |
Instrumental | prāṣṭayā | prāṣṭābhyām | prāṣṭābhiḥ |
Dative | prāṣṭāyai | prāṣṭābhyām | prāṣṭābhyaḥ |
Ablative | prāṣṭāyāḥ | prāṣṭābhyām | prāṣṭābhyaḥ |
Genitive | prāṣṭāyāḥ | prāṣṭayoḥ | prāṣṭānām |
Locative | prāṣṭāyām | prāṣṭayoḥ | prāṣṭāsu |