Declension table of ?prāṇahitā

Deva

FeminineSingularDualPlural
Nominativeprāṇahitā prāṇahite prāṇahitāḥ
Vocativeprāṇahite prāṇahite prāṇahitāḥ
Accusativeprāṇahitām prāṇahite prāṇahitāḥ
Instrumentalprāṇahitayā prāṇahitābhyām prāṇahitābhiḥ
Dativeprāṇahitāyai prāṇahitābhyām prāṇahitābhyaḥ
Ablativeprāṇahitāyāḥ prāṇahitābhyām prāṇahitābhyaḥ
Genitiveprāṇahitāyāḥ prāṇahitayoḥ prāṇahitānām
Locativeprāṇahitāyām prāṇahitayoḥ prāṇahitāsu

Adverb -prāṇahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria