Declension table of ?prāṇahitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇahitā | prāṇahite | prāṇahitāḥ |
Vocative | prāṇahite | prāṇahite | prāṇahitāḥ |
Accusative | prāṇahitām | prāṇahite | prāṇahitāḥ |
Instrumental | prāṇahitayā | prāṇahitābhyām | prāṇahitābhiḥ |
Dative | prāṇahitāyai | prāṇahitābhyām | prāṇahitābhyaḥ |
Ablative | prāṇahitāyāḥ | prāṇahitābhyām | prāṇahitābhyaḥ |
Genitive | prāṇahitāyāḥ | prāṇahitayoḥ | prāṇahitānām |
Locative | prāṇahitāyām | prāṇahitayoḥ | prāṇahitāsu |