Declension table of ?piśīlīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piśīlī | piśīlyau | piśīlyaḥ |
Vocative | piśīli | piśīlyau | piśīlyaḥ |
Accusative | piśīlīm | piśīlyau | piśīlīḥ |
Instrumental | piśīlyā | piśīlībhyām | piśīlībhiḥ |
Dative | piśīlyai | piśīlībhyām | piśīlībhyaḥ |
Ablative | piśīlyāḥ | piśīlībhyām | piśīlībhyaḥ |
Genitive | piśīlyāḥ | piśīlyoḥ | piśīlīnām |
Locative | piśīlyām | piśīlyoḥ | piśīlīṣu |