Declension table of ?piśācatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piśācatā | piśācate | piśācatāḥ |
Vocative | piśācate | piśācate | piśācatāḥ |
Accusative | piśācatām | piśācate | piśācatāḥ |
Instrumental | piśācatayā | piśācatābhyām | piśācatābhiḥ |
Dative | piśācatāyai | piśācatābhyām | piśācatābhyaḥ |
Ablative | piśācatāyāḥ | piśācatābhyām | piśācatābhyaḥ |
Genitive | piśācatāyāḥ | piśācatayoḥ | piśācatānām |
Locative | piśācatāyām | piśācatayoḥ | piśācatāsu |