Declension table of ?piśācadakṣiṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piśācadakṣiṇā | piśācadakṣiṇe | piśācadakṣiṇāḥ |
Vocative | piśācadakṣiṇe | piśācadakṣiṇe | piśācadakṣiṇāḥ |
Accusative | piśācadakṣiṇām | piśācadakṣiṇe | piśācadakṣiṇāḥ |
Instrumental | piśācadakṣiṇayā | piśācadakṣiṇābhyām | piśācadakṣiṇābhiḥ |
Dative | piśācadakṣiṇāyai | piśācadakṣiṇābhyām | piśācadakṣiṇābhyaḥ |
Ablative | piśācadakṣiṇāyāḥ | piśācadakṣiṇābhyām | piśācadakṣiṇābhyaḥ |
Genitive | piśācadakṣiṇāyāḥ | piśācadakṣiṇayoḥ | piśācadakṣiṇānām |
Locative | piśācadakṣiṇāyām | piśācadakṣiṇayoḥ | piśācadakṣiṇāsu |