Declension table of ?pipīṣatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pipīṣatā | pipīṣate | pipīṣatāḥ |
Vocative | pipīṣate | pipīṣate | pipīṣatāḥ |
Accusative | pipīṣatām | pipīṣate | pipīṣatāḥ |
Instrumental | pipīṣatayā | pipīṣatābhyām | pipīṣatābhiḥ |
Dative | pipīṣatāyai | pipīṣatābhyām | pipīṣatābhyaḥ |
Ablative | pipīṣatāyāḥ | pipīṣatābhyām | pipīṣatābhyaḥ |
Genitive | pipīṣatāyāḥ | pipīṣatayoḥ | pipīṣatānām |
Locative | pipīṣatāyām | pipīṣatayoḥ | pipīṣatāsu |