Declension table of ?pīṭhanāyikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pīṭhanāyikā | pīṭhanāyike | pīṭhanāyikāḥ |
Vocative | pīṭhanāyike | pīṭhanāyike | pīṭhanāyikāḥ |
Accusative | pīṭhanāyikām | pīṭhanāyike | pīṭhanāyikāḥ |
Instrumental | pīṭhanāyikayā | pīṭhanāyikābhyām | pīṭhanāyikābhiḥ |
Dative | pīṭhanāyikāyai | pīṭhanāyikābhyām | pīṭhanāyikābhyaḥ |
Ablative | pīṭhanāyikāyāḥ | pīṭhanāyikābhyām | pīṭhanāyikābhyaḥ |
Genitive | pīṭhanāyikāyāḥ | pīṭhanāyikayoḥ | pīṭhanāyikānām |
Locative | pīṭhanāyikāyām | pīṭhanāyikayoḥ | pīṭhanāyikāsu |