Declension table of ?piṅgalavṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṅgalavṛttiḥ | piṅgalavṛttī | piṅgalavṛttayaḥ |
Vocative | piṅgalavṛtte | piṅgalavṛttī | piṅgalavṛttayaḥ |
Accusative | piṅgalavṛttim | piṅgalavṛttī | piṅgalavṛttīḥ |
Instrumental | piṅgalavṛttyā | piṅgalavṛttibhyām | piṅgalavṛttibhiḥ |
Dative | piṅgalavṛttyai piṅgalavṛttaye | piṅgalavṛttibhyām | piṅgalavṛttibhyaḥ |
Ablative | piṅgalavṛttyāḥ piṅgalavṛtteḥ | piṅgalavṛttibhyām | piṅgalavṛttibhyaḥ |
Genitive | piṅgalavṛttyāḥ piṅgalavṛtteḥ | piṅgalavṛttyoḥ | piṅgalavṛttīnām |
Locative | piṅgalavṛttyām piṅgalavṛttau | piṅgalavṛttyoḥ | piṅgalavṛttiṣu |