Declension table of ?piṣṭapākabhṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṣṭapākabhṛtā | piṣṭapākabhṛte | piṣṭapākabhṛtāḥ |
Vocative | piṣṭapākabhṛte | piṣṭapākabhṛte | piṣṭapākabhṛtāḥ |
Accusative | piṣṭapākabhṛtām | piṣṭapākabhṛte | piṣṭapākabhṛtāḥ |
Instrumental | piṣṭapākabhṛtayā | piṣṭapākabhṛtābhyām | piṣṭapākabhṛtābhiḥ |
Dative | piṣṭapākabhṛtāyai | piṣṭapākabhṛtābhyām | piṣṭapākabhṛtābhyaḥ |
Ablative | piṣṭapākabhṛtāyāḥ | piṣṭapākabhṛtābhyām | piṣṭapākabhṛtābhyaḥ |
Genitive | piṣṭapākabhṛtāyāḥ | piṣṭapākabhṛtayoḥ | piṣṭapākabhṛtānām |
Locative | piṣṭapākabhṛtāyām | piṣṭapākabhṛtayoḥ | piṣṭapākabhṛtāsu |