Declension table of ?piṇḍanivṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍanivṛttiḥ | piṇḍanivṛttī | piṇḍanivṛttayaḥ |
Vocative | piṇḍanivṛtte | piṇḍanivṛttī | piṇḍanivṛttayaḥ |
Accusative | piṇḍanivṛttim | piṇḍanivṛttī | piṇḍanivṛttīḥ |
Instrumental | piṇḍanivṛttyā | piṇḍanivṛttibhyām | piṇḍanivṛttibhiḥ |
Dative | piṇḍanivṛttyai piṇḍanivṛttaye | piṇḍanivṛttibhyām | piṇḍanivṛttibhyaḥ |
Ablative | piṇḍanivṛttyāḥ piṇḍanivṛtteḥ | piṇḍanivṛttibhyām | piṇḍanivṛttibhyaḥ |
Genitive | piṇḍanivṛttyāḥ piṇḍanivṛtteḥ | piṇḍanivṛttyoḥ | piṇḍanivṛttīnām |
Locative | piṇḍanivṛttyām piṇḍanivṛttau | piṇḍanivṛttyoḥ | piṇḍanivṛttiṣu |