Declension table of ?piṇḍakharjūrikā

Deva

FeminineSingularDualPlural
Nominativepiṇḍakharjūrikā piṇḍakharjūrike piṇḍakharjūrikāḥ
Vocativepiṇḍakharjūrike piṇḍakharjūrike piṇḍakharjūrikāḥ
Accusativepiṇḍakharjūrikām piṇḍakharjūrike piṇḍakharjūrikāḥ
Instrumentalpiṇḍakharjūrikayā piṇḍakharjūrikābhyām piṇḍakharjūrikābhiḥ
Dativepiṇḍakharjūrikāyai piṇḍakharjūrikābhyām piṇḍakharjūrikābhyaḥ
Ablativepiṇḍakharjūrikāyāḥ piṇḍakharjūrikābhyām piṇḍakharjūrikābhyaḥ
Genitivepiṇḍakharjūrikāyāḥ piṇḍakharjūrikayoḥ piṇḍakharjūrikāṇām
Locativepiṇḍakharjūrikāyām piṇḍakharjūrikayoḥ piṇḍakharjūrikāsu

Adverb -piṇḍakharjūrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria