Declension table of ?phenavāhinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phenavāhinī | phenavāhinyau | phenavāhinyaḥ |
Vocative | phenavāhini | phenavāhinyau | phenavāhinyaḥ |
Accusative | phenavāhinīm | phenavāhinyau | phenavāhinīḥ |
Instrumental | phenavāhinyā | phenavāhinībhyām | phenavāhinībhiḥ |
Dative | phenavāhinyai | phenavāhinībhyām | phenavāhinībhyaḥ |
Ablative | phenavāhinyāḥ | phenavāhinībhyām | phenavāhinībhyaḥ |
Genitive | phenavāhinyāḥ | phenavāhinyoḥ | phenavāhinīnām |
Locative | phenavāhinyām | phenavāhinyoḥ | phenavāhinīṣu |