Declension table of ?phalakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativephalakāṅkṣiṇī phalakāṅkṣiṇyau phalakāṅkṣiṇyaḥ
Vocativephalakāṅkṣiṇi phalakāṅkṣiṇyau phalakāṅkṣiṇyaḥ
Accusativephalakāṅkṣiṇīm phalakāṅkṣiṇyau phalakāṅkṣiṇīḥ
Instrumentalphalakāṅkṣiṇyā phalakāṅkṣiṇībhyām phalakāṅkṣiṇībhiḥ
Dativephalakāṅkṣiṇyai phalakāṅkṣiṇībhyām phalakāṅkṣiṇībhyaḥ
Ablativephalakāṅkṣiṇyāḥ phalakāṅkṣiṇībhyām phalakāṅkṣiṇībhyaḥ
Genitivephalakāṅkṣiṇyāḥ phalakāṅkṣiṇyoḥ phalakāṅkṣiṇīnām
Locativephalakāṅkṣiṇyām phalakāṅkṣiṇyoḥ phalakāṅkṣiṇīṣu

Compound phalakāṅkṣiṇi - phalakāṅkṣiṇī -

Adverb -phalakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria