Declension table of ?phaṇiti

Deva

FeminineSingularDualPlural
Nominativephaṇitiḥ phaṇitī phaṇitayaḥ
Vocativephaṇite phaṇitī phaṇitayaḥ
Accusativephaṇitim phaṇitī phaṇitīḥ
Instrumentalphaṇityā phaṇitibhyām phaṇitibhiḥ
Dativephaṇityai phaṇitaye phaṇitibhyām phaṇitibhyaḥ
Ablativephaṇityāḥ phaṇiteḥ phaṇitibhyām phaṇitibhyaḥ
Genitivephaṇityāḥ phaṇiteḥ phaṇityoḥ phaṇitīnām
Locativephaṇityām phaṇitau phaṇityoḥ phaṇitiṣu

Compound phaṇiti -

Adverb -phaṇiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria