Declension table of ?phaṇijā

Deva

FeminineSingularDualPlural
Nominativephaṇijā phaṇije phaṇijāḥ
Vocativephaṇije phaṇije phaṇijāḥ
Accusativephaṇijām phaṇije phaṇijāḥ
Instrumentalphaṇijayā phaṇijābhyām phaṇijābhiḥ
Dativephaṇijāyai phaṇijābhyām phaṇijābhyaḥ
Ablativephaṇijāyāḥ phaṇijābhyām phaṇijābhyaḥ
Genitivephaṇijāyāḥ phaṇijayoḥ phaṇijānām
Locativephaṇijāyām phaṇijayoḥ phaṇijāsu

Adverb -phaṇijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria