Declension table of ?phaṇijāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | phaṇijā | phaṇije | phaṇijāḥ |
Vocative | phaṇije | phaṇije | phaṇijāḥ |
Accusative | phaṇijām | phaṇije | phaṇijāḥ |
Instrumental | phaṇijayā | phaṇijābhyām | phaṇijābhiḥ |
Dative | phaṇijāyai | phaṇijābhyām | phaṇijābhyaḥ |
Ablative | phaṇijāyāḥ | phaṇijābhyām | phaṇijābhyaḥ |
Genitive | phaṇijāyāḥ | phaṇijayoḥ | phaṇijānām |
Locative | phaṇijāyām | phaṇijayoḥ | phaṇijāsu |