Declension table of ?pañjarabhājāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañjarabhājā | pañjarabhāje | pañjarabhājāḥ |
Vocative | pañjarabhāje | pañjarabhāje | pañjarabhājāḥ |
Accusative | pañjarabhājām | pañjarabhāje | pañjarabhājāḥ |
Instrumental | pañjarabhājayā | pañjarabhājābhyām | pañjarabhājābhiḥ |
Dative | pañjarabhājāyai | pañjarabhājābhyām | pañjarabhājābhyaḥ |
Ablative | pañjarabhājāyāḥ | pañjarabhājābhyām | pañjarabhājābhyaḥ |
Genitive | pañjarabhājāyāḥ | pañjarabhājayoḥ | pañjarabhājānām |
Locative | pañjarabhājāyām | pañjarabhājayoḥ | pañjarabhājāsu |