Declension table of ?pañcaudanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaudanā | pañcaudane | pañcaudanāḥ |
Vocative | pañcaudane | pañcaudane | pañcaudanāḥ |
Accusative | pañcaudanām | pañcaudane | pañcaudanāḥ |
Instrumental | pañcaudanayā | pañcaudanābhyām | pañcaudanābhiḥ |
Dative | pañcaudanāyai | pañcaudanābhyām | pañcaudanābhyaḥ |
Ablative | pañcaudanāyāḥ | pañcaudanābhyām | pañcaudanābhyaḥ |
Genitive | pañcaudanāyāḥ | pañcaudanayoḥ | pañcaudanānām |
Locative | pañcaudanāyām | pañcaudanayoḥ | pañcaudanāsu |