Declension table of ?pañcatīrthīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcatīrthī | pañcatīrthyau | pañcatīrthyaḥ |
Vocative | pañcatīrthi | pañcatīrthyau | pañcatīrthyaḥ |
Accusative | pañcatīrthīm | pañcatīrthyau | pañcatīrthīḥ |
Instrumental | pañcatīrthyā | pañcatīrthībhyām | pañcatīrthībhiḥ |
Dative | pañcatīrthyai | pañcatīrthībhyām | pañcatīrthībhyaḥ |
Ablative | pañcatīrthyāḥ | pañcatīrthībhyām | pañcatīrthībhyaḥ |
Genitive | pañcatīrthyāḥ | pañcatīrthyoḥ | pañcatīrthīnām |
Locative | pañcatīrthyām | pañcatīrthyoḥ | pañcatīrthīṣu |