Declension table of ?pañcatapasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcatapasā | pañcatapase | pañcatapasāḥ |
Vocative | pañcatapase | pañcatapase | pañcatapasāḥ |
Accusative | pañcatapasām | pañcatapase | pañcatapasāḥ |
Instrumental | pañcatapasayā | pañcatapasābhyām | pañcatapasābhiḥ |
Dative | pañcatapasāyai | pañcatapasābhyām | pañcatapasābhyaḥ |
Ablative | pañcatapasāyāḥ | pañcatapasābhyām | pañcatapasābhyaḥ |
Genitive | pañcatapasāyāḥ | pañcatapasayoḥ | pañcatapasānām |
Locative | pañcatapasāyām | pañcatapasayoḥ | pañcatapasāsu |