Declension table of ?pañcarātradīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcarātradīpikā | pañcarātradīpike | pañcarātradīpikāḥ |
Vocative | pañcarātradīpike | pañcarātradīpike | pañcarātradīpikāḥ |
Accusative | pañcarātradīpikām | pañcarātradīpike | pañcarātradīpikāḥ |
Instrumental | pañcarātradīpikayā | pañcarātradīpikābhyām | pañcarātradīpikābhiḥ |
Dative | pañcarātradīpikāyai | pañcarātradīpikābhyām | pañcarātradīpikābhyaḥ |
Ablative | pañcarātradīpikāyāḥ | pañcarātradīpikābhyām | pañcarātradīpikābhyaḥ |
Genitive | pañcarātradīpikāyāḥ | pañcarātradīpikayoḥ | pañcarātradīpikānām |
Locative | pañcarātradīpikāyām | pañcarātradīpikayoḥ | pañcarātradīpikāsu |