Declension table of ?pañcaprasthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaprasthā | pañcaprasthe | pañcaprasthāḥ |
Vocative | pañcaprasthe | pañcaprasthe | pañcaprasthāḥ |
Accusative | pañcaprasthām | pañcaprasthe | pañcaprasthāḥ |
Instrumental | pañcaprasthayā | pañcaprasthābhyām | pañcaprasthābhiḥ |
Dative | pañcaprasthāyai | pañcaprasthābhyām | pañcaprasthābhyaḥ |
Ablative | pañcaprasthāyāḥ | pañcaprasthābhyām | pañcaprasthābhyaḥ |
Genitive | pañcaprasthāyāḥ | pañcaprasthayoḥ | pañcaprasthānām |
Locative | pañcaprasthāyām | pañcaprasthayoḥ | pañcaprasthāsu |