Declension table of ?pañcapadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcapadā | pañcapade | pañcapadāḥ |
Vocative | pañcapade | pañcapade | pañcapadāḥ |
Accusative | pañcapadām | pañcapade | pañcapadāḥ |
Instrumental | pañcapadayā | pañcapadābhyām | pañcapadābhiḥ |
Dative | pañcapadāyai | pañcapadābhyām | pañcapadābhyaḥ |
Ablative | pañcapadāyāḥ | pañcapadābhyām | pañcapadābhyaḥ |
Genitive | pañcapadāyāḥ | pañcapadayoḥ | pañcapadānām |
Locative | pañcapadāyām | pañcapadayoḥ | pañcapadāsu |