Declension table of ?pañcajanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcajanī | pañcajanyau | pañcajanyaḥ |
Vocative | pañcajani | pañcajanyau | pañcajanyaḥ |
Accusative | pañcajanīm | pañcajanyau | pañcajanīḥ |
Instrumental | pañcajanyā | pañcajanībhyām | pañcajanībhiḥ |
Dative | pañcajanyai | pañcajanībhyām | pañcajanībhyaḥ |
Ablative | pañcajanyāḥ | pañcajanībhyām | pañcajanībhyaḥ |
Genitive | pañcajanyāḥ | pañcajanyoḥ | pañcajanīnām |
Locative | pañcajanyām | pañcajanyoḥ | pañcajanīṣu |