Declension table of ?pañcajanī

Deva

FeminineSingularDualPlural
Nominativepañcajanī pañcajanyau pañcajanyaḥ
Vocativepañcajani pañcajanyau pañcajanyaḥ
Accusativepañcajanīm pañcajanyau pañcajanīḥ
Instrumentalpañcajanyā pañcajanībhyām pañcajanībhiḥ
Dativepañcajanyai pañcajanībhyām pañcajanībhyaḥ
Ablativepañcajanyāḥ pañcajanībhyām pañcajanībhyaḥ
Genitivepañcajanyāḥ pañcajanyoḥ pañcajanīnām
Locativepañcajanyām pañcajanyoḥ pañcajanīṣu

Compound pañcajani - pañcajanī -

Adverb -pañcajani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria