Declension table of ?pañcagṛhītāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcagṛhītā | pañcagṛhīte | pañcagṛhītāḥ |
Vocative | pañcagṛhīte | pañcagṛhīte | pañcagṛhītāḥ |
Accusative | pañcagṛhītām | pañcagṛhīte | pañcagṛhītāḥ |
Instrumental | pañcagṛhītayā | pañcagṛhītābhyām | pañcagṛhītābhiḥ |
Dative | pañcagṛhītāyai | pañcagṛhītābhyām | pañcagṛhītābhyaḥ |
Ablative | pañcagṛhītāyāḥ | pañcagṛhītābhyām | pañcagṛhītābhyaḥ |
Genitive | pañcagṛhītāyāḥ | pañcagṛhītayoḥ | pañcagṛhītānām |
Locative | pañcagṛhītāyām | pañcagṛhītayoḥ | pañcagṛhītāsu |