Declension table of pañcadaśīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadaśī | pañcadaśyau | pañcadaśyaḥ |
Vocative | pañcadaśi | pañcadaśyau | pañcadaśyaḥ |
Accusative | pañcadaśīm | pañcadaśyau | pañcadaśīḥ |
Instrumental | pañcadaśyā | pañcadaśībhyām | pañcadaśībhiḥ |
Dative | pañcadaśyai | pañcadaśībhyām | pañcadaśībhyaḥ |
Ablative | pañcadaśyāḥ | pañcadaśībhyām | pañcadaśībhyaḥ |
Genitive | pañcadaśyāḥ | pañcadaśyoḥ | pañcadaśīnām |
Locative | pañcadaśyām | pañcadaśyoḥ | pañcadaśīṣu |