Declension table of ?pañcacitīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcacitīkā | pañcacitīke | pañcacitīkāḥ |
Vocative | pañcacitīke | pañcacitīke | pañcacitīkāḥ |
Accusative | pañcacitīkām | pañcacitīke | pañcacitīkāḥ |
Instrumental | pañcacitīkayā | pañcacitīkābhyām | pañcacitīkābhiḥ |
Dative | pañcacitīkāyai | pañcacitīkābhyām | pañcacitīkābhyaḥ |
Ablative | pañcacitīkāyāḥ | pañcacitīkābhyām | pañcacitīkābhyaḥ |
Genitive | pañcacitīkāyāḥ | pañcacitīkayoḥ | pañcacitīkānām |
Locative | pañcacitīkāyām | pañcacitīkayoḥ | pañcacitīkāsu |