Declension table of ?pañcākṣaramayī

Deva

FeminineSingularDualPlural
Nominativepañcākṣaramayī pañcākṣaramayyau pañcākṣaramayyaḥ
Vocativepañcākṣaramayi pañcākṣaramayyau pañcākṣaramayyaḥ
Accusativepañcākṣaramayīm pañcākṣaramayyau pañcākṣaramayīḥ
Instrumentalpañcākṣaramayyā pañcākṣaramayībhyām pañcākṣaramayībhiḥ
Dativepañcākṣaramayyai pañcākṣaramayībhyām pañcākṣaramayībhyaḥ
Ablativepañcākṣaramayyāḥ pañcākṣaramayībhyām pañcākṣaramayībhyaḥ
Genitivepañcākṣaramayyāḥ pañcākṣaramayyoḥ pañcākṣaramayīṇām
Locativepañcākṣaramayyām pañcākṣaramayyoḥ pañcākṣaramayīṣu

Compound pañcākṣaramayi - pañcākṣaramayī -

Adverb -pañcākṣaramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria