Declension table of ?pañcākṣaramayīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcākṣaramayī | pañcākṣaramayyau | pañcākṣaramayyaḥ |
Vocative | pañcākṣaramayi | pañcākṣaramayyau | pañcākṣaramayyaḥ |
Accusative | pañcākṣaramayīm | pañcākṣaramayyau | pañcākṣaramayīḥ |
Instrumental | pañcākṣaramayyā | pañcākṣaramayībhyām | pañcākṣaramayībhiḥ |
Dative | pañcākṣaramayyai | pañcākṣaramayībhyām | pañcākṣaramayībhyaḥ |
Ablative | pañcākṣaramayyāḥ | pañcākṣaramayībhyām | pañcākṣaramayībhyaḥ |
Genitive | pañcākṣaramayyāḥ | pañcākṣaramayyoḥ | pañcākṣaramayīṇām |
Locative | pañcākṣaramayyām | pañcākṣaramayyoḥ | pañcākṣaramayīṣu |