Declension table of ?pañcāṅgulīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcāṅgulī | pañcāṅgulyau | pañcāṅgulyaḥ |
Vocative | pañcāṅguli | pañcāṅgulyau | pañcāṅgulyaḥ |
Accusative | pañcāṅgulīm | pañcāṅgulyau | pañcāṅgulīḥ |
Instrumental | pañcāṅgulyā | pañcāṅgulībhyām | pañcāṅgulībhiḥ |
Dative | pañcāṅgulyai | pañcāṅgulībhyām | pañcāṅgulībhyaḥ |
Ablative | pañcāṅgulyāḥ | pañcāṅgulībhyām | pañcāṅgulībhyaḥ |
Genitive | pañcāṅgulyāḥ | pañcāṅgulyoḥ | pañcāṅgulīnām |
Locative | pañcāṅgulyām | pañcāṅgulyoḥ | pañcāṅgulīṣu |