Declension table of ?paśukḷptiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśukḷptiḥ | paśukḷptī | paśukḷptayaḥ |
Vocative | paśukḷpte | paśukḷptī | paśukḷptayaḥ |
Accusative | paśukḷptim | paśukḷptī | paśukḷptīḥ |
Instrumental | paśukḷptyā | paśukḷptibhyām | paśukḷptibhiḥ |
Dative | paśukḷptyai paśukḷptaye | paśukḷptibhyām | paśukḷptibhyaḥ |
Ablative | paśukḷptyāḥ paśukḷpteḥ | paśukḷptibhyām | paśukḷptibhyaḥ |
Genitive | paśukḷptyāḥ paśukḷpteḥ | paśukḷptyoḥ | paśukḷptīnām |
Locative | paśukḷptyām paśukḷptau | paśukḷptyoḥ | paśukḷptiṣu |