Declension table of ?paurvāhṇikā

Deva

FeminineSingularDualPlural
Nominativepaurvāhṇikā paurvāhṇike paurvāhṇikāḥ
Vocativepaurvāhṇike paurvāhṇike paurvāhṇikāḥ
Accusativepaurvāhṇikām paurvāhṇike paurvāhṇikāḥ
Instrumentalpaurvāhṇikayā paurvāhṇikābhyām paurvāhṇikābhiḥ
Dativepaurvāhṇikāyai paurvāhṇikābhyām paurvāhṇikābhyaḥ
Ablativepaurvāhṇikāyāḥ paurvāhṇikābhyām paurvāhṇikābhyaḥ
Genitivepaurvāhṇikāyāḥ paurvāhṇikayoḥ paurvāhṇikānām
Locativepaurvāhṇikāyām paurvāhṇikayoḥ paurvāhṇikāsu

Adverb -paurvāhṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria