Declension table of ?patkāṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | patkāṣiṇī | patkāṣiṇyau | patkāṣiṇyaḥ |
Vocative | patkāṣiṇi | patkāṣiṇyau | patkāṣiṇyaḥ |
Accusative | patkāṣiṇīm | patkāṣiṇyau | patkāṣiṇīḥ |
Instrumental | patkāṣiṇyā | patkāṣiṇībhyām | patkāṣiṇībhiḥ |
Dative | patkāṣiṇyai | patkāṣiṇībhyām | patkāṣiṇībhyaḥ |
Ablative | patkāṣiṇyāḥ | patkāṣiṇībhyām | patkāṣiṇībhyaḥ |
Genitive | patkāṣiṇyāḥ | patkāṣiṇyoḥ | patkāṣiṇīnām |
Locative | patkāṣiṇyām | patkāṣiṇyoḥ | patkāṣiṇīṣu |