Declension table of ?patidharmavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | patidharmavatī | patidharmavatyau | patidharmavatyaḥ |
Vocative | patidharmavati | patidharmavatyau | patidharmavatyaḥ |
Accusative | patidharmavatīm | patidharmavatyau | patidharmavatīḥ |
Instrumental | patidharmavatyā | patidharmavatībhyām | patidharmavatībhiḥ |
Dative | patidharmavatyai | patidharmavatībhyām | patidharmavatībhyaḥ |
Ablative | patidharmavatyāḥ | patidharmavatībhyām | patidharmavatībhyaḥ |
Genitive | patidharmavatyāḥ | patidharmavatyoḥ | patidharmavatīnām |
Locative | patidharmavatyām | patidharmavatyoḥ | patidharmavatīṣu |