Declension table of ?pataṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pataṅgī | pataṅgyau | pataṅgyaḥ |
Vocative | pataṅgi | pataṅgyau | pataṅgyaḥ |
Accusative | pataṅgīm | pataṅgyau | pataṅgīḥ |
Instrumental | pataṅgyā | pataṅgībhyām | pataṅgībhiḥ |
Dative | pataṅgyai | pataṅgībhyām | pataṅgībhyaḥ |
Ablative | pataṅgyāḥ | pataṅgībhyām | pataṅgībhyaḥ |
Genitive | pataṅgyāḥ | pataṅgyoḥ | pataṅgīnām |
Locative | pataṅgyām | pataṅgyoḥ | pataṅgīṣu |