Declension table of ?paryupāsitrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryupāsitrī | paryupāsitryau | paryupāsitryaḥ |
Vocative | paryupāsitri | paryupāsitryau | paryupāsitryaḥ |
Accusative | paryupāsitrīm | paryupāsitryau | paryupāsitrīḥ |
Instrumental | paryupāsitryā | paryupāsitrībhyām | paryupāsitrībhiḥ |
Dative | paryupāsitryai | paryupāsitrībhyām | paryupāsitrībhyaḥ |
Ablative | paryupāsitryāḥ | paryupāsitrībhyām | paryupāsitrībhyaḥ |
Genitive | paryupāsitryāḥ | paryupāsitryoḥ | paryupāsitrīṇām |
Locative | paryupāsitryām | paryupāsitryoḥ | paryupāsitrīṣu |