Declension table of ?paryastavilocanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryastavilocanā | paryastavilocane | paryastavilocanāḥ |
Vocative | paryastavilocane | paryastavilocane | paryastavilocanāḥ |
Accusative | paryastavilocanām | paryastavilocane | paryastavilocanāḥ |
Instrumental | paryastavilocanayā | paryastavilocanābhyām | paryastavilocanābhiḥ |
Dative | paryastavilocanāyai | paryastavilocanābhyām | paryastavilocanābhyaḥ |
Ablative | paryastavilocanāyāḥ | paryastavilocanābhyām | paryastavilocanābhyaḥ |
Genitive | paryastavilocanāyāḥ | paryastavilocanayoḥ | paryastavilocanānām |
Locative | paryastavilocanāyām | paryastavilocanayoḥ | paryastavilocanāsu |