Declension table of ?paryāyoktiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paryāyoktiḥ | paryāyoktī | paryāyoktayaḥ |
Vocative | paryāyokte | paryāyoktī | paryāyoktayaḥ |
Accusative | paryāyoktim | paryāyoktī | paryāyoktīḥ |
Instrumental | paryāyoktyā | paryāyoktibhyām | paryāyoktibhiḥ |
Dative | paryāyoktyai paryāyoktaye | paryāyoktibhyām | paryāyoktibhyaḥ |
Ablative | paryāyoktyāḥ paryāyokteḥ | paryāyoktibhyām | paryāyoktibhyaḥ |
Genitive | paryāyoktyāḥ paryāyokteḥ | paryāyoktyoḥ | paryāyoktīnām |
Locative | paryāyoktyām paryāyoktau | paryāyoktyoḥ | paryāyoktiṣu |